Declension table of ?abhramāṇa

Deva

MasculineSingularDualPlural
Nominativeabhramāṇaḥ abhramāṇau abhramāṇāḥ
Vocativeabhramāṇa abhramāṇau abhramāṇāḥ
Accusativeabhramāṇam abhramāṇau abhramāṇān
Instrumentalabhramāṇena abhramāṇābhyām abhramāṇaiḥ abhramāṇebhiḥ
Dativeabhramāṇāya abhramāṇābhyām abhramāṇebhyaḥ
Ablativeabhramāṇāt abhramāṇābhyām abhramāṇebhyaḥ
Genitiveabhramāṇasya abhramāṇayoḥ abhramāṇānām
Locativeabhramāṇe abhramāṇayoḥ abhramāṇeṣu

Compound abhramāṇa -

Adverb -abhramāṇam -abhramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria