Declension table of abhriṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhriṣyat | abhriṣyantī abhriṣyatī | abhriṣyanti |
Vocative | abhriṣyat | abhriṣyantī abhriṣyatī | abhriṣyanti |
Accusative | abhriṣyat | abhriṣyantī abhriṣyatī | abhriṣyanti |
Instrumental | abhriṣyatā | abhriṣyadbhyām | abhriṣyadbhiḥ |
Dative | abhriṣyate | abhriṣyadbhyām | abhriṣyadbhyaḥ |
Ablative | abhriṣyataḥ | abhriṣyadbhyām | abhriṣyadbhyaḥ |
Genitive | abhriṣyataḥ | abhriṣyatoḥ | abhriṣyatām |
Locative | abhriṣyati | abhriṣyatoḥ | abhriṣyatsu |