Declension table of ?abhriṣyat

Deva

NeuterSingularDualPlural
Nominativeabhriṣyat abhriṣyantī abhriṣyatī abhriṣyanti
Vocativeabhriṣyat abhriṣyantī abhriṣyatī abhriṣyanti
Accusativeabhriṣyat abhriṣyantī abhriṣyatī abhriṣyanti
Instrumentalabhriṣyatā abhriṣyadbhyām abhriṣyadbhiḥ
Dativeabhriṣyate abhriṣyadbhyām abhriṣyadbhyaḥ
Ablativeabhriṣyataḥ abhriṣyadbhyām abhriṣyadbhyaḥ
Genitiveabhriṣyataḥ abhriṣyatoḥ abhriṣyatām
Locativeabhriṣyati abhriṣyatoḥ abhriṣyatsu

Adverb -abhriṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria