Declension table of ?anabhruṣī

Deva

FeminineSingularDualPlural
Nominativeanabhruṣī anabhruṣyau anabhruṣyaḥ
Vocativeanabhruṣi anabhruṣyau anabhruṣyaḥ
Accusativeanabhruṣīm anabhruṣyau anabhruṣīḥ
Instrumentalanabhruṣyā anabhruṣībhyām anabhruṣībhiḥ
Dativeanabhruṣyai anabhruṣībhyām anabhruṣībhyaḥ
Ablativeanabhruṣyāḥ anabhruṣībhyām anabhruṣībhyaḥ
Genitiveanabhruṣyāḥ anabhruṣyoḥ anabhruṣīṇām
Locativeanabhruṣyām anabhruṣyoḥ anabhruṣīṣu

Compound anabhruṣi - anabhruṣī -

Adverb -anabhruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria