Declension table of ?abhraṇīya

Deva

MasculineSingularDualPlural
Nominativeabhraṇīyaḥ abhraṇīyau abhraṇīyāḥ
Vocativeabhraṇīya abhraṇīyau abhraṇīyāḥ
Accusativeabhraṇīyam abhraṇīyau abhraṇīyān
Instrumentalabhraṇīyena abhraṇīyābhyām abhraṇīyaiḥ abhraṇīyebhiḥ
Dativeabhraṇīyāya abhraṇīyābhyām abhraṇīyebhyaḥ
Ablativeabhraṇīyāt abhraṇīyābhyām abhraṇīyebhyaḥ
Genitiveabhraṇīyasya abhraṇīyayoḥ abhraṇīyānām
Locativeabhraṇīye abhraṇīyayoḥ abhraṇīyeṣu

Compound abhraṇīya -

Adverb -abhraṇīyam -abhraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria