Declension table of abhritavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhritavatī | abhritavatyau | abhritavatyaḥ |
Vocative | abhritavati | abhritavatyau | abhritavatyaḥ |
Accusative | abhritavatīm | abhritavatyau | abhritavatīḥ |
Instrumental | abhritavatyā | abhritavatībhyām | abhritavatībhiḥ |
Dative | abhritavatyai | abhritavatībhyām | abhritavatībhyaḥ |
Ablative | abhritavatyāḥ | abhritavatībhyām | abhritavatībhyaḥ |
Genitive | abhritavatyāḥ | abhritavatyoḥ | abhritavatīnām |
Locative | abhritavatyām | abhritavatyoḥ | abhritavatīṣu |