Declension table of ?abhritavat

Deva

NeuterSingularDualPlural
Nominativeabhritavat abhritavantī abhritavatī abhritavanti
Vocativeabhritavat abhritavantī abhritavatī abhritavanti
Accusativeabhritavat abhritavantī abhritavatī abhritavanti
Instrumentalabhritavatā abhritavadbhyām abhritavadbhiḥ
Dativeabhritavate abhritavadbhyām abhritavadbhyaḥ
Ablativeabhritavataḥ abhritavadbhyām abhritavadbhyaḥ
Genitiveabhritavataḥ abhritavatoḥ abhritavatām
Locativeabhritavati abhritavatoḥ abhritavatsu

Adverb -abhritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria