Declension table of ?abhriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhriṣyamāṇā abhriṣyamāṇe abhriṣyamāṇāḥ
Vocativeabhriṣyamāṇe abhriṣyamāṇe abhriṣyamāṇāḥ
Accusativeabhriṣyamāṇām abhriṣyamāṇe abhriṣyamāṇāḥ
Instrumentalabhriṣyamāṇayā abhriṣyamāṇābhyām abhriṣyamāṇābhiḥ
Dativeabhriṣyamāṇāyai abhriṣyamāṇābhyām abhriṣyamāṇābhyaḥ
Ablativeabhriṣyamāṇāyāḥ abhriṣyamāṇābhyām abhriṣyamāṇābhyaḥ
Genitiveabhriṣyamāṇāyāḥ abhriṣyamāṇayoḥ abhriṣyamāṇānām
Locativeabhriṣyamāṇāyām abhriṣyamāṇayoḥ abhriṣyamāṇāsu

Adverb -abhriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria