Declension table of ?abhramāṇā

Deva

FeminineSingularDualPlural
Nominativeabhramāṇā abhramāṇe abhramāṇāḥ
Vocativeabhramāṇe abhramāṇe abhramāṇāḥ
Accusativeabhramāṇām abhramāṇe abhramāṇāḥ
Instrumentalabhramāṇayā abhramāṇābhyām abhramāṇābhiḥ
Dativeabhramāṇāyai abhramāṇābhyām abhramāṇābhyaḥ
Ablativeabhramāṇāyāḥ abhramāṇābhyām abhramāṇābhyaḥ
Genitiveabhramāṇāyāḥ abhramāṇayoḥ abhramāṇānām
Locativeabhramāṇāyām abhramāṇayoḥ abhramāṇāsu

Adverb -abhramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria