Declension table of abhramāṇa

Deva

NeuterSingularDualPlural
Nominativeabhramāṇam abhramāṇe abhramāṇāni
Vocativeabhramāṇa abhramāṇe abhramāṇāni
Accusativeabhramāṇam abhramāṇe abhramāṇāni
Instrumentalabhramāṇena abhramāṇābhyām abhramāṇaiḥ
Dativeabhramāṇāya abhramāṇābhyām abhramāṇebhyaḥ
Ablativeabhramāṇāt abhramāṇābhyām abhramāṇebhyaḥ
Genitiveabhramāṇasya abhramāṇayoḥ abhramāṇānām
Locativeabhramāṇe abhramāṇayoḥ abhramāṇeṣu

Compound abhramāṇa -

Adverb -abhramāṇam -abhramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria