Declension table of ?anabhrāṇa

Deva

MasculineSingularDualPlural
Nominativeanabhrāṇaḥ anabhrāṇau anabhrāṇāḥ
Vocativeanabhrāṇa anabhrāṇau anabhrāṇāḥ
Accusativeanabhrāṇam anabhrāṇau anabhrāṇān
Instrumentalanabhrāṇena anabhrāṇābhyām anabhrāṇaiḥ anabhrāṇebhiḥ
Dativeanabhrāṇāya anabhrāṇābhyām anabhrāṇebhyaḥ
Ablativeanabhrāṇāt anabhrāṇābhyām anabhrāṇebhyaḥ
Genitiveanabhrāṇasya anabhrāṇayoḥ anabhrāṇānām
Locativeanabhrāṇe anabhrāṇayoḥ anabhrāṇeṣu

Compound anabhrāṇa -

Adverb -anabhrāṇam -anabhrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria