Declension table of ?abhriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeabhriṣyamāṇam abhriṣyamāṇe abhriṣyamāṇāni
Vocativeabhriṣyamāṇa abhriṣyamāṇe abhriṣyamāṇāni
Accusativeabhriṣyamāṇam abhriṣyamāṇe abhriṣyamāṇāni
Instrumentalabhriṣyamāṇena abhriṣyamāṇābhyām abhriṣyamāṇaiḥ
Dativeabhriṣyamāṇāya abhriṣyamāṇābhyām abhriṣyamāṇebhyaḥ
Ablativeabhriṣyamāṇāt abhriṣyamāṇābhyām abhriṣyamāṇebhyaḥ
Genitiveabhriṣyamāṇasya abhriṣyamāṇayoḥ abhriṣyamāṇānām
Locativeabhriṣyamāṇe abhriṣyamāṇayoḥ abhriṣyamāṇeṣu

Compound abhriṣyamāṇa -

Adverb -abhriṣyamāṇam -abhriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria