Declension table of ?abhritavat

Deva

MasculineSingularDualPlural
Nominativeabhritavān abhritavantau abhritavantaḥ
Vocativeabhritavan abhritavantau abhritavantaḥ
Accusativeabhritavantam abhritavantau abhritavataḥ
Instrumentalabhritavatā abhritavadbhyām abhritavadbhiḥ
Dativeabhritavate abhritavadbhyām abhritavadbhyaḥ
Ablativeabhritavataḥ abhritavadbhyām abhritavadbhyaḥ
Genitiveabhritavataḥ abhritavatoḥ abhritavatām
Locativeabhritavati abhritavatoḥ abhritavatsu

Compound abhritavat -

Adverb -abhritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria