Declension table of abhritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhritavān | abhritavantau | abhritavantaḥ |
Vocative | abhritavan | abhritavantau | abhritavantaḥ |
Accusative | abhritavantam | abhritavantau | abhritavataḥ |
Instrumental | abhritavatā | abhritavadbhyām | abhritavadbhiḥ |
Dative | abhritavate | abhritavadbhyām | abhritavadbhyaḥ |
Ablative | abhritavataḥ | abhritavadbhyām | abhritavadbhyaḥ |
Genitive | abhritavataḥ | abhritavatoḥ | abhritavatām |
Locative | abhritavati | abhritavatoḥ | abhritavatsu |