Declension table of anabhrāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhrāṇā | anabhrāṇe | anabhrāṇāḥ |
Vocative | anabhrāṇe | anabhrāṇe | anabhrāṇāḥ |
Accusative | anabhrāṇām | anabhrāṇe | anabhrāṇāḥ |
Instrumental | anabhrāṇayā | anabhrāṇābhyām | anabhrāṇābhiḥ |
Dative | anabhrāṇāyai | anabhrāṇābhyām | anabhrāṇābhyaḥ |
Ablative | anabhrāṇāyāḥ | anabhrāṇābhyām | anabhrāṇābhyaḥ |
Genitive | anabhrāṇāyāḥ | anabhrāṇayoḥ | anabhrāṇānām |
Locative | anabhrāṇāyām | anabhrāṇayoḥ | anabhrāṇāsu |