Declension table of abhraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhraṇīyam | abhraṇīye | abhraṇīyāni |
Vocative | abhraṇīya | abhraṇīye | abhraṇīyāni |
Accusative | abhraṇīyam | abhraṇīye | abhraṇīyāni |
Instrumental | abhraṇīyena | abhraṇīyābhyām | abhraṇīyaiḥ |
Dative | abhraṇīyāya | abhraṇīyābhyām | abhraṇīyebhyaḥ |
Ablative | abhraṇīyāt | abhraṇīyābhyām | abhraṇīyebhyaḥ |
Genitive | abhraṇīyasya | abhraṇīyayoḥ | abhraṇīyānām |
Locative | abhraṇīye | abhraṇīyayoḥ | abhraṇīyeṣu |