Declension table of ?abhraṇīya

Deva

NeuterSingularDualPlural
Nominativeabhraṇīyam abhraṇīye abhraṇīyāni
Vocativeabhraṇīya abhraṇīye abhraṇīyāni
Accusativeabhraṇīyam abhraṇīye abhraṇīyāni
Instrumentalabhraṇīyena abhraṇīyābhyām abhraṇīyaiḥ
Dativeabhraṇīyāya abhraṇīyābhyām abhraṇīyebhyaḥ
Ablativeabhraṇīyāt abhraṇīyābhyām abhraṇīyebhyaḥ
Genitiveabhraṇīyasya abhraṇīyayoḥ abhraṇīyānām
Locativeabhraṇīye abhraṇīyayoḥ abhraṇīyeṣu

Compound abhraṇīya -

Adverb -abhraṇīyam -abhraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria