Declension table of ?abhrantī

Deva

FeminineSingularDualPlural
Nominativeabhrantī abhrantyau abhrantyaḥ
Vocativeabhranti abhrantyau abhrantyaḥ
Accusativeabhrantīm abhrantyau abhrantīḥ
Instrumentalabhrantyā abhrantībhyām abhrantībhiḥ
Dativeabhrantyai abhrantībhyām abhrantībhyaḥ
Ablativeabhrantyāḥ abhrantībhyām abhrantībhyaḥ
Genitiveabhrantyāḥ abhrantyoḥ abhrantīnām
Locativeabhrantyām abhrantyoḥ abhrantīṣu

Compound abhranti - abhrantī -

Adverb -abhranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria