Declension table of ?anabhrāṇa

Deva

NeuterSingularDualPlural
Nominativeanabhrāṇam anabhrāṇe anabhrāṇāni
Vocativeanabhrāṇa anabhrāṇe anabhrāṇāni
Accusativeanabhrāṇam anabhrāṇe anabhrāṇāni
Instrumentalanabhrāṇena anabhrāṇābhyām anabhrāṇaiḥ
Dativeanabhrāṇāya anabhrāṇābhyām anabhrāṇebhyaḥ
Ablativeanabhrāṇāt anabhrāṇābhyām anabhrāṇebhyaḥ
Genitiveanabhrāṇasya anabhrāṇayoḥ anabhrāṇānām
Locativeanabhrāṇe anabhrāṇayoḥ anabhrāṇeṣu

Compound anabhrāṇa -

Adverb -anabhrāṇam -anabhrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria