Declension table of ?abhriṣyantī

Deva

FeminineSingularDualPlural
Nominativeabhriṣyantī abhriṣyantyau abhriṣyantyaḥ
Vocativeabhriṣyanti abhriṣyantyau abhriṣyantyaḥ
Accusativeabhriṣyantīm abhriṣyantyau abhriṣyantīḥ
Instrumentalabhriṣyantyā abhriṣyantībhyām abhriṣyantībhiḥ
Dativeabhriṣyantyai abhriṣyantībhyām abhriṣyantībhyaḥ
Ablativeabhriṣyantyāḥ abhriṣyantībhyām abhriṣyantībhyaḥ
Genitiveabhriṣyantyāḥ abhriṣyantyoḥ abhriṣyantīnām
Locativeabhriṣyantyām abhriṣyantyoḥ abhriṣyantīṣu

Compound abhriṣyanti - abhriṣyantī -

Adverb -abhriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria