Declension table of abhriṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhriṣyantī | abhriṣyantyau | abhriṣyantyaḥ |
Vocative | abhriṣyanti | abhriṣyantyau | abhriṣyantyaḥ |
Accusative | abhriṣyantīm | abhriṣyantyau | abhriṣyantīḥ |
Instrumental | abhriṣyantyā | abhriṣyantībhyām | abhriṣyantībhiḥ |
Dative | abhriṣyantyai | abhriṣyantībhyām | abhriṣyantībhyaḥ |
Ablative | abhriṣyantyāḥ | abhriṣyantībhyām | abhriṣyantībhyaḥ |
Genitive | abhriṣyantyāḥ | abhriṣyantyoḥ | abhriṣyantīnām |
Locative | abhriṣyantyām | abhriṣyantyoḥ | abhriṣyantīṣu |