तिङन्तावली ?अभ्र्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्रति
अभ्रतः
अभ्रन्ति
मध्यम
अभ्रसि
अभ्रथः
अभ्रथ
उत्तम
अभ्रामि
अभ्रावः
अभ्रामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभ्रते
अभ्रेते
अभ्रन्ते
मध्यम
अभ्रसे
अभ्रेथे
अभ्रध्वे
उत्तम
अभ्रे
अभ्रावहे
अभ्रामहे
कर्मणि
एक
द्वि
बहु
प्रथम
अभ्र्यते
अभ्र्येते
अभ्र्यन्ते
मध्यम
अभ्र्यसे
अभ्र्येथे
अभ्र्यध्वे
उत्तम
अभ्र्ये
अभ्र्यावहे
अभ्र्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आभ्रत्
आभ्रताम्
आभ्रन्
मध्यम
आभ्रः
आभ्रतम्
आभ्रत
उत्तम
आभ्रम्
आभ्राव
आभ्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आभ्रत
आभ्रेताम्
आभ्रन्त
मध्यम
आभ्रथाः
आभ्रेथाम्
आभ्रध्वम्
उत्तम
आभ्रे
आभ्रावहि
आभ्रामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आभ्र्यत
आभ्र्येताम्
आभ्र्यन्त
मध्यम
आभ्र्यथाः
आभ्र्येथाम्
आभ्र्यध्वम्
उत्तम
आभ्र्ये
आभ्र्यावहि
आभ्र्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्रेत्
अभ्रेताम्
अभ्रेयुः
मध्यम
अभ्रेः
अभ्रेतम्
अभ्रेत
उत्तम
अभ्रेयम्
अभ्रेव
अभ्रेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभ्रेत
अभ्रेयाताम्
अभ्रेरन्
मध्यम
अभ्रेथाः
अभ्रेयाथाम्
अभ्रेध्वम्
उत्तम
अभ्रेय
अभ्रेवहि
अभ्रेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभ्र्येत
अभ्र्येयाताम्
अभ्र्येरन्
मध्यम
अभ्र्येथाः
अभ्र्येयाथाम्
अभ्र्येध्वम्
उत्तम
अभ्र्येय
अभ्र्येवहि
अभ्र्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्रतु
अभ्रताम्
अभ्रन्तु
मध्यम
अभ्र
अभ्रतम्
अभ्रत
उत्तम
अभ्राणि
अभ्राव
अभ्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभ्रताम्
अभ्रेताम्
अभ्रन्ताम्
मध्यम
अभ्रस्व
अभ्रेथाम्
अभ्रध्वम्
उत्तम
अभ्रै
अभ्रावहै
अभ्रामहै
कर्मणि
एक
द्वि
बहु
प्रथम
अभ्र्यताम्
अभ्र्येताम्
अभ्र्यन्ताम्
मध्यम
अभ्र्यस्व
अभ्र्येथाम्
अभ्र्यध्वम्
उत्तम
अभ्र्यै
अभ्र्यावहै
अभ्र्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्रिष्यति
अभ्रिष्यतः
अभ्रिष्यन्ति
मध्यम
अभ्रिष्यसि
अभ्रिष्यथः
अभ्रिष्यथ
उत्तम
अभ्रिष्यामि
अभ्रिष्यावः
अभ्रिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभ्रिष्यते
अभ्रिष्येते
अभ्रिष्यन्ते
मध्यम
अभ्रिष्यसे
अभ्रिष्येथे
अभ्रिष्यध्वे
उत्तम
अभ्रिष्ये
अभ्रिष्यावहे
अभ्रिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्रिता
अभ्रितारौ
अभ्रितारः
मध्यम
अभ्रितासि
अभ्रितास्थः
अभ्रितास्थ
उत्तम
अभ्रितास्मि
अभ्रितास्वः
अभ्रितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनभ्र
अनभ्रतुः
अनभ्रुः
मध्यम
अनभ्रिथ
अनभ्रथुः
अनभ्र
उत्तम
अनभ्र
अनभ्रिव
अनभ्रिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनभ्रे
अनभ्राते
अनभ्रिरे
मध्यम
अनभ्रिषे
अनभ्राथे
अनभ्रिध्वे
उत्तम
अनभ्रे
अनभ्रिवहे
अनभ्रिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभ्र्यात्
अभ्र्यास्ताम्
अभ्र्यासुः
मध्यम
अभ्र्याः
अभ्र्यास्तम्
अभ्र्यास्त
उत्तम
अभ्र्यासम्
अभ्र्यास्व
अभ्र्यास्म
कृदन्त
क्त
अभ्रित
m.
n.
अभ्रिता
f.
क्तवतु
अभ्रितवत्
m.
n.
अभ्रितवती
f.
शतृ
अभ्रत्
m.
n.
अभ्रन्ती
f.
शानच्
अभ्रमाण
m.
n.
अभ्रमाणा
f.
शानच् कर्मणि
अभ्र्यमाण
m.
n.
अभ्र्यमाणा
f.
लुडादेश पर
अभ्रिष्यत्
m.
n.
अभ्रिष्यन्ती
f.
लुडादेश आत्म
अभ्रिष्यमाण
m.
n.
अभ्रिष्यमाणा
f.
तव्य
अभ्रितव्य
m.
n.
अभ्रितव्या
f.
यत्
अभ्र्य
m.
n.
अभ्र्या
f.
अनीयर्
अभ्रणीय
m.
n.
अभ्रणीया
f.
लिडादेश पर
अनभ्र्वस्
m.
n.
अनभ्रुषी
f.
लिडादेश आत्म
अनभ्राण
m.
n.
अनभ्राणा
f.
अव्यय
तुमुन्
अभ्रितुम्
क्त्वा
अभ्रित्वा
ल्यप्
॰अभ्र्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023