तिङन्तावली ?अभ्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रति अभ्रतः अभ्रन्ति
मध्यमअभ्रसि अभ्रथः अभ्रथ
उत्तमअभ्रामि अभ्रावः अभ्रामः


आत्मनेपदेएकद्विबहु
प्रथमअभ्रते अभ्रेते अभ्रन्ते
मध्यमअभ्रसे अभ्रेथे अभ्रध्वे
उत्तमअभ्रे अभ्रावहे अभ्रामहे


कर्मणिएकद्विबहु
प्रथमअभ्र्यते अभ्र्येते अभ्र्यन्ते
मध्यमअभ्र्यसे अभ्र्येथे अभ्र्यध्वे
उत्तमअभ्र्ये अभ्र्यावहे अभ्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआभ्रत् आभ्रताम् आभ्रन्
मध्यमआभ्रः आभ्रतम् आभ्रत
उत्तमआभ्रम् आभ्राव आभ्राम


आत्मनेपदेएकद्विबहु
प्रथमआभ्रत आभ्रेताम् आभ्रन्त
मध्यमआभ्रथाः आभ्रेथाम् आभ्रध्वम्
उत्तमआभ्रे आभ्रावहि आभ्रामहि


कर्मणिएकद्विबहु
प्रथमआभ्र्यत आभ्र्येताम् आभ्र्यन्त
मध्यमआभ्र्यथाः आभ्र्येथाम् आभ्र्यध्वम्
उत्तमआभ्र्ये आभ्र्यावहि आभ्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्रेत् अभ्रेताम् अभ्रेयुः
मध्यमअभ्रेः अभ्रेतम् अभ्रेत
उत्तमअभ्रेयम् अभ्रेव अभ्रेम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रेत अभ्रेयाताम् अभ्रेरन्
मध्यमअभ्रेथाः अभ्रेयाथाम् अभ्रेध्वम्
उत्तमअभ्रेय अभ्रेवहि अभ्रेमहि


कर्मणिएकद्विबहु
प्रथमअभ्र्येत अभ्र्येयाताम् अभ्र्येरन्
मध्यमअभ्र्येथाः अभ्र्येयाथाम् अभ्र्येध्वम्
उत्तमअभ्र्येय अभ्र्येवहि अभ्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रतु अभ्रताम् अभ्रन्तु
मध्यमअभ्र अभ्रतम् अभ्रत
उत्तमअभ्राणि अभ्राव अभ्राम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रताम् अभ्रेताम् अभ्रन्ताम्
मध्यमअभ्रस्व अभ्रेथाम् अभ्रध्वम्
उत्तमअभ्रै अभ्रावहै अभ्रामहै


कर्मणिएकद्विबहु
प्रथमअभ्र्यताम् अभ्र्येताम् अभ्र्यन्ताम्
मध्यमअभ्र्यस्व अभ्र्येथाम् अभ्र्यध्वम्
उत्तमअभ्र्यै अभ्र्यावहै अभ्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रिष्यति अभ्रिष्यतः अभ्रिष्यन्ति
मध्यमअभ्रिष्यसि अभ्रिष्यथः अभ्रिष्यथ
उत्तमअभ्रिष्यामि अभ्रिष्यावः अभ्रिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअभ्रिष्यते अभ्रिष्येते अभ्रिष्यन्ते
मध्यमअभ्रिष्यसे अभ्रिष्येथे अभ्रिष्यध्वे
उत्तमअभ्रिष्ये अभ्रिष्यावहे अभ्रिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रिता अभ्रितारौ अभ्रितारः
मध्यमअभ्रितासि अभ्रितास्थः अभ्रितास्थ
उत्तमअभ्रितास्मि अभ्रितास्वः अभ्रितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनभ्र अनभ्रतुः अनभ्रुः
मध्यमअनभ्रिथ अनभ्रथुः अनभ्र
उत्तमअनभ्र अनभ्रिव अनभ्रिम


आत्मनेपदेएकद्विबहु
प्रथमअनभ्रे अनभ्राते अनभ्रिरे
मध्यमअनभ्रिषे अनभ्राथे अनभ्रिध्वे
उत्तमअनभ्रे अनभ्रिवहे अनभ्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्र्यात् अभ्र्यास्ताम् अभ्र्यासुः
मध्यमअभ्र्याः अभ्र्यास्तम् अभ्र्यास्त
उत्तमअभ्र्यासम् अभ्र्यास्व अभ्र्यास्म

कृदन्त

क्त
अभ्रित m. n. अभ्रिता f.

क्तवतु
अभ्रितवत् m. n. अभ्रितवती f.

शतृ
अभ्रत् m. n. अभ्रन्ती f.

शानच्
अभ्रमाण m. n. अभ्रमाणा f.

शानच् कर्मणि
अभ्र्यमाण m. n. अभ्र्यमाणा f.

लुडादेश पर
अभ्रिष्यत् m. n. अभ्रिष्यन्ती f.

लुडादेश आत्म
अभ्रिष्यमाण m. n. अभ्रिष्यमाणा f.

तव्य
अभ्रितव्य m. n. अभ्रितव्या f.

यत्
अभ्र्य m. n. अभ्र्या f.

अनीयर्
अभ्रणीय m. n. अभ्रणीया f.

लिडादेश पर
अनभ्र्वस् m. n. अनभ्रुषी f.

लिडादेश आत्म
अनभ्राण m. n. अनभ्राणा f.

अव्यय

तुमुन्
अभ्रितुम्

क्त्वा
अभ्रित्वा

ल्यप्
॰अभ्र्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria