Conjugation tables of ?ṛñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛñjyāmi ṛñjyāvaḥ ṛñjyāmaḥ
Secondṛñjyasi ṛñjyathaḥ ṛñjyatha
Thirdṛñjyati ṛñjyataḥ ṛñjyanti


MiddleSingularDualPlural
Firstṛñjye ṛñjyāvahe ṛñjyāmahe
Secondṛñjyase ṛñjyethe ṛñjyadhve
Thirdṛñjyate ṛñjyete ṛñjyante


PassiveSingularDualPlural
Firstṛjye ṛjyāvahe ṛjyāmahe
Secondṛjyase ṛjyethe ṛjyadhve
Thirdṛjyate ṛjyete ṛjyante


Imperfect

ActiveSingularDualPlural
Firstārñjyam ārñjyāva ārñjyāma
Secondārñjyaḥ ārñjyatam ārñjyata
Thirdārñjyat ārñjyatām ārñjyan


MiddleSingularDualPlural
Firstārñjye ārñjyāvahi ārñjyāmahi
Secondārñjyathāḥ ārñjyethām ārñjyadhvam
Thirdārñjyata ārñjyetām ārñjyanta


PassiveSingularDualPlural
Firstārjye ārjyāvahi ārjyāmahi
Secondārjyathāḥ ārjyethām ārjyadhvam
Thirdārjyata ārjyetām ārjyanta


Optative

ActiveSingularDualPlural
Firstṛñjyeyam ṛñjyeva ṛñjyema
Secondṛñjyeḥ ṛñjyetam ṛñjyeta
Thirdṛñjyet ṛñjyetām ṛñjyeyuḥ


MiddleSingularDualPlural
Firstṛñjyeya ṛñjyevahi ṛñjyemahi
Secondṛñjyethāḥ ṛñjyeyāthām ṛñjyedhvam
Thirdṛñjyeta ṛñjyeyātām ṛñjyeran


PassiveSingularDualPlural
Firstṛjyeya ṛjyevahi ṛjyemahi
Secondṛjyethāḥ ṛjyeyāthām ṛjyedhvam
Thirdṛjyeta ṛjyeyātām ṛjyeran


Imperative

ActiveSingularDualPlural
Firstṛñjyāni ṛñjyāva ṛñjyāma
Secondṛñjya ṛñjyatam ṛñjyata
Thirdṛñjyatu ṛñjyatām ṛñjyantu


MiddleSingularDualPlural
Firstṛñjyai ṛñjyāvahai ṛñjyāmahai
Secondṛñjyasva ṛñjyethām ṛñjyadhvam
Thirdṛñjyatām ṛñjyetām ṛñjyantām


PassiveSingularDualPlural
Firstṛjyai ṛjyāvahai ṛjyāmahai
Secondṛjyasva ṛjyethām ṛjyadhvam
Thirdṛjyatām ṛjyetām ṛjyantām


Future

ActiveSingularDualPlural
Firstṛñjiṣyāmi ṛñjiṣyāvaḥ ṛñjiṣyāmaḥ
Secondṛñjiṣyasi ṛñjiṣyathaḥ ṛñjiṣyatha
Thirdṛñjiṣyati ṛñjiṣyataḥ ṛñjiṣyanti


MiddleSingularDualPlural
Firstṛñjiṣye ṛñjiṣyāvahe ṛñjiṣyāmahe
Secondṛñjiṣyase ṛñjiṣyethe ṛñjiṣyadhve
Thirdṛñjiṣyate ṛñjiṣyete ṛñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṛñjitāsmi ṛñjitāsvaḥ ṛñjitāsmaḥ
Secondṛñjitāsi ṛñjitāsthaḥ ṛñjitāstha
Thirdṛñjitā ṛñjitārau ṛñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstṛñja ṛñjiva ṛñjima
Secondṛñjitha ṛñjathuḥ ṛñja
Thirdṛñja ṛñjatuḥ ṛñjuḥ


MiddleSingularDualPlural
Firstṛñje ṛñjivahe ṛñjimahe
Secondṛñjiṣe ṛñjāthe ṛñjidhve
Thirdṛñje ṛñjāte ṛñjire


Benedictive

ActiveSingularDualPlural
Firstṛjyāsam ṛjyāsva ṛjyāsma
Secondṛjyāḥ ṛjyāstam ṛjyāsta
Thirdṛjyāt ṛjyāstām ṛjyāsuḥ

Participles

Past Passive Participle
ṛñjita m. n. ṛñjitā f.

Past Active Participle
ṛñjitavat m. n. ṛñjitavatī f.

Present Active Participle
ṛñjyat m. n. ṛñjyantī f.

Present Middle Participle
ṛñjyamāna m. n. ṛñjyamānā f.

Present Passive Participle
ṛjyamāna m. n. ṛjyamānā f.

Future Active Participle
ṛñjiṣyat m. n. ṛñjiṣyantī f.

Future Middle Participle
ṛñjiṣyamāṇa m. n. ṛñjiṣyamāṇā f.

Future Passive Participle
ṛñjitavya m. n. ṛñjitavyā f.

Future Passive Participle
ṛṅgya m. n. ṛṅgyā f.

Future Passive Participle
ṛñjanīya m. n. ṛñjanīyā f.

Perfect Active Participle
ṛñjivas m. n. ṛñjuṣī f.

Perfect Middle Participle
ṛñjāna m. n. ṛñjānā f.

Indeclinable forms

Infinitive
ṛñjitum

Absolutive
ṛñjitvā

Absolutive
-ṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria