Declension table of ?ṛñjyat

Deva

NeuterSingularDualPlural
Nominativeṛñjyat ṛñjyantī ṛñjyatī ṛñjyanti
Vocativeṛñjyat ṛñjyantī ṛñjyatī ṛñjyanti
Accusativeṛñjyat ṛñjyantī ṛñjyatī ṛñjyanti
Instrumentalṛñjyatā ṛñjyadbhyām ṛñjyadbhiḥ
Dativeṛñjyate ṛñjyadbhyām ṛñjyadbhyaḥ
Ablativeṛñjyataḥ ṛñjyadbhyām ṛñjyadbhyaḥ
Genitiveṛñjyataḥ ṛñjyatoḥ ṛñjyatām
Locativeṛñjyati ṛñjyatoḥ ṛñjyatsu

Adverb -ṛñjyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria