Declension table of ?ṛñjitavya

Deva

MasculineSingularDualPlural
Nominativeṛñjitavyaḥ ṛñjitavyau ṛñjitavyāḥ
Vocativeṛñjitavya ṛñjitavyau ṛñjitavyāḥ
Accusativeṛñjitavyam ṛñjitavyau ṛñjitavyān
Instrumentalṛñjitavyena ṛñjitavyābhyām ṛñjitavyaiḥ ṛñjitavyebhiḥ
Dativeṛñjitavyāya ṛñjitavyābhyām ṛñjitavyebhyaḥ
Ablativeṛñjitavyāt ṛñjitavyābhyām ṛñjitavyebhyaḥ
Genitiveṛñjitavyasya ṛñjitavyayoḥ ṛñjitavyānām
Locativeṛñjitavye ṛñjitavyayoḥ ṛñjitavyeṣu

Compound ṛñjitavya -

Adverb -ṛñjitavyam -ṛñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria