Declension table of ?ṛñjanīyā

Deva

FeminineSingularDualPlural
Nominativeṛñjanīyā ṛñjanīye ṛñjanīyāḥ
Vocativeṛñjanīye ṛñjanīye ṛñjanīyāḥ
Accusativeṛñjanīyām ṛñjanīye ṛñjanīyāḥ
Instrumentalṛñjanīyayā ṛñjanīyābhyām ṛñjanīyābhiḥ
Dativeṛñjanīyāyai ṛñjanīyābhyām ṛñjanīyābhyaḥ
Ablativeṛñjanīyāyāḥ ṛñjanīyābhyām ṛñjanīyābhyaḥ
Genitiveṛñjanīyāyāḥ ṛñjanīyayoḥ ṛñjanīyānām
Locativeṛñjanīyāyām ṛñjanīyayoḥ ṛñjanīyāsu

Adverb -ṛñjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria