Declension table of ?ṛṅgya

Deva

NeuterSingularDualPlural
Nominativeṛṅgyam ṛṅgye ṛṅgyāṇi
Vocativeṛṅgya ṛṅgye ṛṅgyāṇi
Accusativeṛṅgyam ṛṅgye ṛṅgyāṇi
Instrumentalṛṅgyeṇa ṛṅgyābhyām ṛṅgyaiḥ
Dativeṛṅgyāya ṛṅgyābhyām ṛṅgyebhyaḥ
Ablativeṛṅgyāt ṛṅgyābhyām ṛṅgyebhyaḥ
Genitiveṛṅgyasya ṛṅgyayoḥ ṛṅgyāṇām
Locativeṛṅgye ṛṅgyayoḥ ṛṅgyeṣu

Compound ṛṅgya -

Adverb -ṛṅgyam -ṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria