Declension table of ?ṛñjāna

Deva

MasculineSingularDualPlural
Nominativeṛñjānaḥ ṛñjānau ṛñjānāḥ
Vocativeṛñjāna ṛñjānau ṛñjānāḥ
Accusativeṛñjānam ṛñjānau ṛñjānān
Instrumentalṛñjānena ṛñjānābhyām ṛñjānaiḥ ṛñjānebhiḥ
Dativeṛñjānāya ṛñjānābhyām ṛñjānebhyaḥ
Ablativeṛñjānāt ṛñjānābhyām ṛñjānebhyaḥ
Genitiveṛñjānasya ṛñjānayoḥ ṛñjānānām
Locativeṛñjāne ṛñjānayoḥ ṛñjāneṣu

Compound ṛñjāna -

Adverb -ṛñjānam -ṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria