Declension table of ?ṛñjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeṛñjiṣyamāṇam ṛñjiṣyamāṇe ṛñjiṣyamāṇāni
Vocativeṛñjiṣyamāṇa ṛñjiṣyamāṇe ṛñjiṣyamāṇāni
Accusativeṛñjiṣyamāṇam ṛñjiṣyamāṇe ṛñjiṣyamāṇāni
Instrumentalṛñjiṣyamāṇena ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇaiḥ
Dativeṛñjiṣyamāṇāya ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇebhyaḥ
Ablativeṛñjiṣyamāṇāt ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇebhyaḥ
Genitiveṛñjiṣyamāṇasya ṛñjiṣyamāṇayoḥ ṛñjiṣyamāṇānām
Locativeṛñjiṣyamāṇe ṛñjiṣyamāṇayoḥ ṛñjiṣyamāṇeṣu

Compound ṛñjiṣyamāṇa -

Adverb -ṛñjiṣyamāṇam -ṛñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria