Declension table of ?ṛjyamānā

Deva

FeminineSingularDualPlural
Nominativeṛjyamānā ṛjyamāne ṛjyamānāḥ
Vocativeṛjyamāne ṛjyamāne ṛjyamānāḥ
Accusativeṛjyamānām ṛjyamāne ṛjyamānāḥ
Instrumentalṛjyamānayā ṛjyamānābhyām ṛjyamānābhiḥ
Dativeṛjyamānāyai ṛjyamānābhyām ṛjyamānābhyaḥ
Ablativeṛjyamānāyāḥ ṛjyamānābhyām ṛjyamānābhyaḥ
Genitiveṛjyamānāyāḥ ṛjyamānayoḥ ṛjyamānānām
Locativeṛjyamānāyām ṛjyamānayoḥ ṛjyamānāsu

Adverb -ṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria