Declension table of ?ṛñjitavatī

Deva

FeminineSingularDualPlural
Nominativeṛñjitavatī ṛñjitavatyau ṛñjitavatyaḥ
Vocativeṛñjitavati ṛñjitavatyau ṛñjitavatyaḥ
Accusativeṛñjitavatīm ṛñjitavatyau ṛñjitavatīḥ
Instrumentalṛñjitavatyā ṛñjitavatībhyām ṛñjitavatībhiḥ
Dativeṛñjitavatyai ṛñjitavatībhyām ṛñjitavatībhyaḥ
Ablativeṛñjitavatyāḥ ṛñjitavatībhyām ṛñjitavatībhyaḥ
Genitiveṛñjitavatyāḥ ṛñjitavatyoḥ ṛñjitavatīnām
Locativeṛñjitavatyām ṛñjitavatyoḥ ṛñjitavatīṣu

Compound ṛñjitavati - ṛñjitavatī -

Adverb -ṛñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria