Declension table of ?ṛñjivas

Deva

NeuterSingularDualPlural
Nominativeṛñjivat ṛñjuṣī ṛñjivāṃsi
Vocativeṛñjivat ṛñjuṣī ṛñjivāṃsi
Accusativeṛñjivat ṛñjuṣī ṛñjivāṃsi
Instrumentalṛñjuṣā ṛñjivadbhyām ṛñjivadbhiḥ
Dativeṛñjuṣe ṛñjivadbhyām ṛñjivadbhyaḥ
Ablativeṛñjuṣaḥ ṛñjivadbhyām ṛñjivadbhyaḥ
Genitiveṛñjuṣaḥ ṛñjuṣoḥ ṛñjuṣām
Locativeṛñjuṣi ṛñjuṣoḥ ṛñjivatsu

Compound ṛñjivat -

Adverb -ṛñjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria