Declension table of ?ṛñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṛñjiṣyantī ṛñjiṣyantyau ṛñjiṣyantyaḥ
Vocativeṛñjiṣyanti ṛñjiṣyantyau ṛñjiṣyantyaḥ
Accusativeṛñjiṣyantīm ṛñjiṣyantyau ṛñjiṣyantīḥ
Instrumentalṛñjiṣyantyā ṛñjiṣyantībhyām ṛñjiṣyantībhiḥ
Dativeṛñjiṣyantyai ṛñjiṣyantībhyām ṛñjiṣyantībhyaḥ
Ablativeṛñjiṣyantyāḥ ṛñjiṣyantībhyām ṛñjiṣyantībhyaḥ
Genitiveṛñjiṣyantyāḥ ṛñjiṣyantyoḥ ṛñjiṣyantīnām
Locativeṛñjiṣyantyām ṛñjiṣyantyoḥ ṛñjiṣyantīṣu

Compound ṛñjiṣyanti - ṛñjiṣyantī -

Adverb -ṛñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria