Declension table of ?ṛñjyamāna

Deva

MasculineSingularDualPlural
Nominativeṛñjyamānaḥ ṛñjyamānau ṛñjyamānāḥ
Vocativeṛñjyamāna ṛñjyamānau ṛñjyamānāḥ
Accusativeṛñjyamānam ṛñjyamānau ṛñjyamānān
Instrumentalṛñjyamānena ṛñjyamānābhyām ṛñjyamānaiḥ ṛñjyamānebhiḥ
Dativeṛñjyamānāya ṛñjyamānābhyām ṛñjyamānebhyaḥ
Ablativeṛñjyamānāt ṛñjyamānābhyām ṛñjyamānebhyaḥ
Genitiveṛñjyamānasya ṛñjyamānayoḥ ṛñjyamānānām
Locativeṛñjyamāne ṛñjyamānayoḥ ṛñjyamāneṣu

Compound ṛñjyamāna -

Adverb -ṛñjyamānam -ṛñjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria