Declension table of ?ṛñjuṣī

Deva

FeminineSingularDualPlural
Nominativeṛñjuṣī ṛñjuṣyau ṛñjuṣyaḥ
Vocativeṛñjuṣi ṛñjuṣyau ṛñjuṣyaḥ
Accusativeṛñjuṣīm ṛñjuṣyau ṛñjuṣīḥ
Instrumentalṛñjuṣyā ṛñjuṣībhyām ṛñjuṣībhiḥ
Dativeṛñjuṣyai ṛñjuṣībhyām ṛñjuṣībhyaḥ
Ablativeṛñjuṣyāḥ ṛñjuṣībhyām ṛñjuṣībhyaḥ
Genitiveṛñjuṣyāḥ ṛñjuṣyoḥ ṛñjuṣīṇām
Locativeṛñjuṣyām ṛñjuṣyoḥ ṛñjuṣīṣu

Compound ṛñjuṣi - ṛñjuṣī -

Adverb -ṛñjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria