Declension table of ?ṛñjiṣyat

Deva

MasculineSingularDualPlural
Nominativeṛñjiṣyan ṛñjiṣyantau ṛñjiṣyantaḥ
Vocativeṛñjiṣyan ṛñjiṣyantau ṛñjiṣyantaḥ
Accusativeṛñjiṣyantam ṛñjiṣyantau ṛñjiṣyataḥ
Instrumentalṛñjiṣyatā ṛñjiṣyadbhyām ṛñjiṣyadbhiḥ
Dativeṛñjiṣyate ṛñjiṣyadbhyām ṛñjiṣyadbhyaḥ
Ablativeṛñjiṣyataḥ ṛñjiṣyadbhyām ṛñjiṣyadbhyaḥ
Genitiveṛñjiṣyataḥ ṛñjiṣyatoḥ ṛñjiṣyatām
Locativeṛñjiṣyati ṛñjiṣyatoḥ ṛñjiṣyatsu

Compound ṛñjiṣyat -

Adverb -ṛñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria