Declension table of ?ṛñjivas

Deva

MasculineSingularDualPlural
Nominativeṛñjivān ṛñjivāṃsau ṛñjivāṃsaḥ
Vocativeṛñjivan ṛñjivāṃsau ṛñjivāṃsaḥ
Accusativeṛñjivāṃsam ṛñjivāṃsau ṛñjuṣaḥ
Instrumentalṛñjuṣā ṛñjivadbhyām ṛñjivadbhiḥ
Dativeṛñjuṣe ṛñjivadbhyām ṛñjivadbhyaḥ
Ablativeṛñjuṣaḥ ṛñjivadbhyām ṛñjivadbhyaḥ
Genitiveṛñjuṣaḥ ṛñjuṣoḥ ṛñjuṣām
Locativeṛñjuṣi ṛñjuṣoḥ ṛñjivatsu

Compound ṛñjivat -

Adverb -ṛñjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria