Declension table of ?ṛñjiṣyat

Deva

NeuterSingularDualPlural
Nominativeṛñjiṣyat ṛñjiṣyantī ṛñjiṣyatī ṛñjiṣyanti
Vocativeṛñjiṣyat ṛñjiṣyantī ṛñjiṣyatī ṛñjiṣyanti
Accusativeṛñjiṣyat ṛñjiṣyantī ṛñjiṣyatī ṛñjiṣyanti
Instrumentalṛñjiṣyatā ṛñjiṣyadbhyām ṛñjiṣyadbhiḥ
Dativeṛñjiṣyate ṛñjiṣyadbhyām ṛñjiṣyadbhyaḥ
Ablativeṛñjiṣyataḥ ṛñjiṣyadbhyām ṛñjiṣyadbhyaḥ
Genitiveṛñjiṣyataḥ ṛñjiṣyatoḥ ṛñjiṣyatām
Locativeṛñjiṣyati ṛñjiṣyatoḥ ṛñjiṣyatsu

Adverb -ṛñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria