Declension table of ?ṛñjyat

Deva

MasculineSingularDualPlural
Nominativeṛñjyan ṛñjyantau ṛñjyantaḥ
Vocativeṛñjyan ṛñjyantau ṛñjyantaḥ
Accusativeṛñjyantam ṛñjyantau ṛñjyataḥ
Instrumentalṛñjyatā ṛñjyadbhyām ṛñjyadbhiḥ
Dativeṛñjyate ṛñjyadbhyām ṛñjyadbhyaḥ
Ablativeṛñjyataḥ ṛñjyadbhyām ṛñjyadbhyaḥ
Genitiveṛñjyataḥ ṛñjyatoḥ ṛñjyatām
Locativeṛñjyati ṛñjyatoḥ ṛñjyatsu

Compound ṛñjyat -

Adverb -ṛñjyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria