Declension table of ?ṛñjitavya

Deva

NeuterSingularDualPlural
Nominativeṛñjitavyam ṛñjitavye ṛñjitavyāni
Vocativeṛñjitavya ṛñjitavye ṛñjitavyāni
Accusativeṛñjitavyam ṛñjitavye ṛñjitavyāni
Instrumentalṛñjitavyena ṛñjitavyābhyām ṛñjitavyaiḥ
Dativeṛñjitavyāya ṛñjitavyābhyām ṛñjitavyebhyaḥ
Ablativeṛñjitavyāt ṛñjitavyābhyām ṛñjitavyebhyaḥ
Genitiveṛñjitavyasya ṛñjitavyayoḥ ṛñjitavyānām
Locativeṛñjitavye ṛñjitavyayoḥ ṛñjitavyeṣu

Compound ṛñjitavya -

Adverb -ṛñjitavyam -ṛñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria