Declension table of ?ṛñjitā

Deva

FeminineSingularDualPlural
Nominativeṛñjitā ṛñjite ṛñjitāḥ
Vocativeṛñjite ṛñjite ṛñjitāḥ
Accusativeṛñjitām ṛñjite ṛñjitāḥ
Instrumentalṛñjitayā ṛñjitābhyām ṛñjitābhiḥ
Dativeṛñjitāyai ṛñjitābhyām ṛñjitābhyaḥ
Ablativeṛñjitāyāḥ ṛñjitābhyām ṛñjitābhyaḥ
Genitiveṛñjitāyāḥ ṛñjitayoḥ ṛñjitānām
Locativeṛñjitāyām ṛñjitayoḥ ṛñjitāsu

Adverb -ṛñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria