Conjugation tables of ḍam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍamāmi ḍamāvaḥ ḍamāmaḥ
Secondḍamasi ḍamathaḥ ḍamatha
Thirdḍamati ḍamataḥ ḍamanti


MiddleSingularDualPlural
Firstḍame ḍamāvahe ḍamāmahe
Secondḍamase ḍamethe ḍamadhve
Thirdḍamate ḍamete ḍamante


PassiveSingularDualPlural
Firstḍamye ḍamyāvahe ḍamyāmahe
Secondḍamyase ḍamyethe ḍamyadhve
Thirdḍamyate ḍamyete ḍamyante


Imperfect

ActiveSingularDualPlural
Firstaḍamam aḍamāva aḍamāma
Secondaḍamaḥ aḍamatam aḍamata
Thirdaḍamat aḍamatām aḍaman


MiddleSingularDualPlural
Firstaḍame aḍamāvahi aḍamāmahi
Secondaḍamathāḥ aḍamethām aḍamadhvam
Thirdaḍamata aḍametām aḍamanta


PassiveSingularDualPlural
Firstaḍamye aḍamyāvahi aḍamyāmahi
Secondaḍamyathāḥ aḍamyethām aḍamyadhvam
Thirdaḍamyata aḍamyetām aḍamyanta


Optative

ActiveSingularDualPlural
Firstḍameyam ḍameva ḍamema
Secondḍameḥ ḍametam ḍameta
Thirdḍamet ḍametām ḍameyuḥ


MiddleSingularDualPlural
Firstḍameya ḍamevahi ḍamemahi
Secondḍamethāḥ ḍameyāthām ḍamedhvam
Thirdḍameta ḍameyātām ḍameran


PassiveSingularDualPlural
Firstḍamyeya ḍamyevahi ḍamyemahi
Secondḍamyethāḥ ḍamyeyāthām ḍamyedhvam
Thirdḍamyeta ḍamyeyātām ḍamyeran


Imperative

ActiveSingularDualPlural
Firstḍamāni ḍamāva ḍamāma
Secondḍama ḍamatam ḍamata
Thirdḍamatu ḍamatām ḍamantu


MiddleSingularDualPlural
Firstḍamai ḍamāvahai ḍamāmahai
Secondḍamasva ḍamethām ḍamadhvam
Thirdḍamatām ḍametām ḍamantām


PassiveSingularDualPlural
Firstḍamyai ḍamyāvahai ḍamyāmahai
Secondḍamyasva ḍamyethām ḍamyadhvam
Thirdḍamyatām ḍamyetām ḍamyantām


Future

ActiveSingularDualPlural
Firstḍamiṣyāmi ḍamiṣyāvaḥ ḍamiṣyāmaḥ
Secondḍamiṣyasi ḍamiṣyathaḥ ḍamiṣyatha
Thirdḍamiṣyati ḍamiṣyataḥ ḍamiṣyanti


MiddleSingularDualPlural
Firstḍamiṣye ḍamiṣyāvahe ḍamiṣyāmahe
Secondḍamiṣyase ḍamiṣyethe ḍamiṣyadhve
Thirdḍamiṣyate ḍamiṣyete ḍamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍamitāsmi ḍamitāsvaḥ ḍamitāsmaḥ
Secondḍamitāsi ḍamitāsthaḥ ḍamitāstha
Thirdḍamitā ḍamitārau ḍamitāraḥ


Perfect

ActiveSingularDualPlural
Firstḍaḍāma ḍaḍama ḍemiva ḍemima
Secondḍemitha ḍaḍantha ḍemathuḥ ḍema
Thirdḍaḍāma ḍematuḥ ḍemuḥ


MiddleSingularDualPlural
Firstḍeme ḍemivahe ḍemimahe
Secondḍemiṣe ḍemāthe ḍemidhve
Thirdḍeme ḍemāte ḍemire


Benedictive

ActiveSingularDualPlural
Firstḍamyāsam ḍamyāsva ḍamyāsma
Secondḍamyāḥ ḍamyāstam ḍamyāsta
Thirdḍamyāt ḍamyāstām ḍamyāsuḥ

Participles

Past Passive Participle
ḍanta m. n. ḍantā f.

Past Active Participle
ḍantavat m. n. ḍantavatī f.

Present Active Participle
ḍamat m. n. ḍamantī f.

Present Middle Participle
ḍamamāna m. n. ḍamamānā f.

Present Passive Participle
ḍamyamāna m. n. ḍamyamānā f.

Future Active Participle
ḍamiṣyat m. n. ḍamiṣyantī f.

Future Middle Participle
ḍamiṣyamāṇa m. n. ḍamiṣyamāṇā f.

Future Passive Participle
ḍamitavya m. n. ḍamitavyā f.

Future Passive Participle
ḍamya m. n. ḍamyā f.

Future Passive Participle
ḍamanīya m. n. ḍamanīyā f.

Perfect Active Participle
ḍemivas m. n. ḍemuṣī f.

Perfect Middle Participle
ḍemāna m. n. ḍemānā f.

Indeclinable forms

Infinitive
ḍamitum

Absolutive
ḍantvā

Absolutive
-ḍamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria