Declension table of ?ḍamitavya

Deva

NeuterSingularDualPlural
Nominativeḍamitavyam ḍamitavye ḍamitavyāni
Vocativeḍamitavya ḍamitavye ḍamitavyāni
Accusativeḍamitavyam ḍamitavye ḍamitavyāni
Instrumentalḍamitavyena ḍamitavyābhyām ḍamitavyaiḥ
Dativeḍamitavyāya ḍamitavyābhyām ḍamitavyebhyaḥ
Ablativeḍamitavyāt ḍamitavyābhyām ḍamitavyebhyaḥ
Genitiveḍamitavyasya ḍamitavyayoḥ ḍamitavyānām
Locativeḍamitavye ḍamitavyayoḥ ḍamitavyeṣu

Compound ḍamitavya -

Adverb -ḍamitavyam -ḍamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria