Declension table of ?ḍamyamāna

Deva

NeuterSingularDualPlural
Nominativeḍamyamānam ḍamyamāne ḍamyamānāni
Vocativeḍamyamāna ḍamyamāne ḍamyamānāni
Accusativeḍamyamānam ḍamyamāne ḍamyamānāni
Instrumentalḍamyamānena ḍamyamānābhyām ḍamyamānaiḥ
Dativeḍamyamānāya ḍamyamānābhyām ḍamyamānebhyaḥ
Ablativeḍamyamānāt ḍamyamānābhyām ḍamyamānebhyaḥ
Genitiveḍamyamānasya ḍamyamānayoḥ ḍamyamānānām
Locativeḍamyamāne ḍamyamānayoḥ ḍamyamāneṣu

Compound ḍamyamāna -

Adverb -ḍamyamānam -ḍamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria