Declension table of ?ḍamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍamiṣyamāṇā ḍamiṣyamāṇe ḍamiṣyamāṇāḥ
Vocativeḍamiṣyamāṇe ḍamiṣyamāṇe ḍamiṣyamāṇāḥ
Accusativeḍamiṣyamāṇām ḍamiṣyamāṇe ḍamiṣyamāṇāḥ
Instrumentalḍamiṣyamāṇayā ḍamiṣyamāṇābhyām ḍamiṣyamāṇābhiḥ
Dativeḍamiṣyamāṇāyai ḍamiṣyamāṇābhyām ḍamiṣyamāṇābhyaḥ
Ablativeḍamiṣyamāṇāyāḥ ḍamiṣyamāṇābhyām ḍamiṣyamāṇābhyaḥ
Genitiveḍamiṣyamāṇāyāḥ ḍamiṣyamāṇayoḥ ḍamiṣyamāṇānām
Locativeḍamiṣyamāṇāyām ḍamiṣyamāṇayoḥ ḍamiṣyamāṇāsu

Adverb -ḍamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria