Declension table of ?ḍamamāna

Deva

MasculineSingularDualPlural
Nominativeḍamamānaḥ ḍamamānau ḍamamānāḥ
Vocativeḍamamāna ḍamamānau ḍamamānāḥ
Accusativeḍamamānam ḍamamānau ḍamamānān
Instrumentalḍamamānena ḍamamānābhyām ḍamamānaiḥ ḍamamānebhiḥ
Dativeḍamamānāya ḍamamānābhyām ḍamamānebhyaḥ
Ablativeḍamamānāt ḍamamānābhyām ḍamamānebhyaḥ
Genitiveḍamamānasya ḍamamānayoḥ ḍamamānānām
Locativeḍamamāne ḍamamānayoḥ ḍamamāneṣu

Compound ḍamamāna -

Adverb -ḍamamānam -ḍamamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria