Declension table of ?ḍamiṣyat

Deva

MasculineSingularDualPlural
Nominativeḍamiṣyan ḍamiṣyantau ḍamiṣyantaḥ
Vocativeḍamiṣyan ḍamiṣyantau ḍamiṣyantaḥ
Accusativeḍamiṣyantam ḍamiṣyantau ḍamiṣyataḥ
Instrumentalḍamiṣyatā ḍamiṣyadbhyām ḍamiṣyadbhiḥ
Dativeḍamiṣyate ḍamiṣyadbhyām ḍamiṣyadbhyaḥ
Ablativeḍamiṣyataḥ ḍamiṣyadbhyām ḍamiṣyadbhyaḥ
Genitiveḍamiṣyataḥ ḍamiṣyatoḥ ḍamiṣyatām
Locativeḍamiṣyati ḍamiṣyatoḥ ḍamiṣyatsu

Compound ḍamiṣyat -

Adverb -ḍamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria