Declension table of ?ḍamanīya

Deva

MasculineSingularDualPlural
Nominativeḍamanīyaḥ ḍamanīyau ḍamanīyāḥ
Vocativeḍamanīya ḍamanīyau ḍamanīyāḥ
Accusativeḍamanīyam ḍamanīyau ḍamanīyān
Instrumentalḍamanīyena ḍamanīyābhyām ḍamanīyaiḥ ḍamanīyebhiḥ
Dativeḍamanīyāya ḍamanīyābhyām ḍamanīyebhyaḥ
Ablativeḍamanīyāt ḍamanīyābhyām ḍamanīyebhyaḥ
Genitiveḍamanīyasya ḍamanīyayoḥ ḍamanīyānām
Locativeḍamanīye ḍamanīyayoḥ ḍamanīyeṣu

Compound ḍamanīya -

Adverb -ḍamanīyam -ḍamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria