Declension table of ?ḍamyamāna

Deva

MasculineSingularDualPlural
Nominativeḍamyamānaḥ ḍamyamānau ḍamyamānāḥ
Vocativeḍamyamāna ḍamyamānau ḍamyamānāḥ
Accusativeḍamyamānam ḍamyamānau ḍamyamānān
Instrumentalḍamyamānena ḍamyamānābhyām ḍamyamānaiḥ ḍamyamānebhiḥ
Dativeḍamyamānāya ḍamyamānābhyām ḍamyamānebhyaḥ
Ablativeḍamyamānāt ḍamyamānābhyām ḍamyamānebhyaḥ
Genitiveḍamyamānasya ḍamyamānayoḥ ḍamyamānānām
Locativeḍamyamāne ḍamyamānayoḥ ḍamyamāneṣu

Compound ḍamyamāna -

Adverb -ḍamyamānam -ḍamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria