तिङन्तावली डम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडमति डमतः डमन्ति
मध्यमडमसि डमथः डमथ
उत्तमडमामि डमावः डमामः


आत्मनेपदेएकद्विबहु
प्रथमडमते डमेते डमन्ते
मध्यमडमसे डमेथे डमध्वे
उत्तमडमे डमावहे डमामहे


कर्मणिएकद्विबहु
प्रथमडम्यते डम्येते डम्यन्ते
मध्यमडम्यसे डम्येथे डम्यध्वे
उत्तमडम्ये डम्यावहे डम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडमत् अडमताम् अडमन्
मध्यमअडमः अडमतम् अडमत
उत्तमअडमम् अडमाव अडमाम


आत्मनेपदेएकद्विबहु
प्रथमअडमत अडमेताम् अडमन्त
मध्यमअडमथाः अडमेथाम् अडमध्वम्
उत्तमअडमे अडमावहि अडमामहि


कर्मणिएकद्विबहु
प्रथमअडम्यत अडम्येताम् अडम्यन्त
मध्यमअडम्यथाः अडम्येथाम् अडम्यध्वम्
उत्तमअडम्ये अडम्यावहि अडम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडमेत् डमेताम् डमेयुः
मध्यमडमेः डमेतम् डमेत
उत्तमडमेयम् डमेव डमेम


आत्मनेपदेएकद्विबहु
प्रथमडमेत डमेयाताम् डमेरन्
मध्यमडमेथाः डमेयाथाम् डमेध्वम्
उत्तमडमेय डमेवहि डमेमहि


कर्मणिएकद्विबहु
प्रथमडम्येत डम्येयाताम् डम्येरन्
मध्यमडम्येथाः डम्येयाथाम् डम्येध्वम्
उत्तमडम्येय डम्येवहि डम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडमतु डमताम् डमन्तु
मध्यमडम डमतम् डमत
उत्तमडमानि डमाव डमाम


आत्मनेपदेएकद्विबहु
प्रथमडमताम् डमेताम् डमन्ताम्
मध्यमडमस्व डमेथाम् डमध्वम्
उत्तमडमै डमावहै डमामहै


कर्मणिएकद्विबहु
प्रथमडम्यताम् डम्येताम् डम्यन्ताम्
मध्यमडम्यस्व डम्येथाम् डम्यध्वम्
उत्तमडम्यै डम्यावहै डम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडमिष्यति डमिष्यतः डमिष्यन्ति
मध्यमडमिष्यसि डमिष्यथः डमिष्यथ
उत्तमडमिष्यामि डमिष्यावः डमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडमिष्यते डमिष्येते डमिष्यन्ते
मध्यमडमिष्यसे डमिष्येथे डमिष्यध्वे
उत्तमडमिष्ये डमिष्यावहे डमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडमिता डमितारौ डमितारः
मध्यमडमितासि डमितास्थः डमितास्थ
उत्तमडमितास्मि डमितास्वः डमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमडडाम डेमतुः डेमुः
मध्यमडेमिथ डडन्थ डेमथुः डेम
उत्तमडडाम डडम डेमिव डेमिम


आत्मनेपदेएकद्विबहु
प्रथमडेमे डेमाते डेमिरे
मध्यमडेमिषे डेमाथे डेमिध्वे
उत्तमडेमे डेमिवहे डेमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमडम्यात् डम्यास्ताम् डम्यासुः
मध्यमडम्याः डम्यास्तम् डम्यास्त
उत्तमडम्यासम् डम्यास्व डम्यास्म

कृदन्त

क्त
डन्त m. n. डन्ता f.

क्तवतु
डन्तवत् m. n. डन्तवती f.

शतृ
डमत् m. n. डमन्ती f.

शानच्
डममान m. n. डममाना f.

शानच् कर्मणि
डम्यमान m. n. डम्यमाना f.

लुडादेश पर
डमिष्यत् m. n. डमिष्यन्ती f.

लुडादेश आत्म
डमिष्यमाण m. n. डमिष्यमाणा f.

तव्य
डमितव्य m. n. डमितव्या f.

यत्
डम्य m. n. डम्या f.

अनीयर्
डमनीय m. n. डमनीया f.

लिडादेश पर
डेमिवस् m. n. डेमुषी f.

लिडादेश आत्म
डेमान m. n. डेमाना f.

अव्यय

तुमुन्
डमितुम्

क्त्वा
डन्त्वा

ल्यप्
॰डम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria