Declension table of ?ḍamitavyā

Deva

FeminineSingularDualPlural
Nominativeḍamitavyā ḍamitavye ḍamitavyāḥ
Vocativeḍamitavye ḍamitavye ḍamitavyāḥ
Accusativeḍamitavyām ḍamitavye ḍamitavyāḥ
Instrumentalḍamitavyayā ḍamitavyābhyām ḍamitavyābhiḥ
Dativeḍamitavyāyai ḍamitavyābhyām ḍamitavyābhyaḥ
Ablativeḍamitavyāyāḥ ḍamitavyābhyām ḍamitavyābhyaḥ
Genitiveḍamitavyāyāḥ ḍamitavyayoḥ ḍamitavyānām
Locativeḍamitavyāyām ḍamitavyayoḥ ḍamitavyāsu

Adverb -ḍamitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria