Declension table of ?ḍamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍamiṣyamāṇam ḍamiṣyamāṇe ḍamiṣyamāṇāni
Vocativeḍamiṣyamāṇa ḍamiṣyamāṇe ḍamiṣyamāṇāni
Accusativeḍamiṣyamāṇam ḍamiṣyamāṇe ḍamiṣyamāṇāni
Instrumentalḍamiṣyamāṇena ḍamiṣyamāṇābhyām ḍamiṣyamāṇaiḥ
Dativeḍamiṣyamāṇāya ḍamiṣyamāṇābhyām ḍamiṣyamāṇebhyaḥ
Ablativeḍamiṣyamāṇāt ḍamiṣyamāṇābhyām ḍamiṣyamāṇebhyaḥ
Genitiveḍamiṣyamāṇasya ḍamiṣyamāṇayoḥ ḍamiṣyamāṇānām
Locativeḍamiṣyamāṇe ḍamiṣyamāṇayoḥ ḍamiṣyamāṇeṣu

Compound ḍamiṣyamāṇa -

Adverb -ḍamiṣyamāṇam -ḍamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria