Declension table of ?ḍantā

Deva

FeminineSingularDualPlural
Nominativeḍantā ḍante ḍantāḥ
Vocativeḍante ḍante ḍantāḥ
Accusativeḍantām ḍante ḍantāḥ
Instrumentalḍantayā ḍantābhyām ḍantābhiḥ
Dativeḍantāyai ḍantābhyām ḍantābhyaḥ
Ablativeḍantāyāḥ ḍantābhyām ḍantābhyaḥ
Genitiveḍantāyāḥ ḍantayoḥ ḍantānām
Locativeḍantāyām ḍantayoḥ ḍantāsu

Adverb -ḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria