Declension table of ?ḍantavatī

Deva

FeminineSingularDualPlural
Nominativeḍantavatī ḍantavatyau ḍantavatyaḥ
Vocativeḍantavati ḍantavatyau ḍantavatyaḥ
Accusativeḍantavatīm ḍantavatyau ḍantavatīḥ
Instrumentalḍantavatyā ḍantavatībhyām ḍantavatībhiḥ
Dativeḍantavatyai ḍantavatībhyām ḍantavatībhyaḥ
Ablativeḍantavatyāḥ ḍantavatībhyām ḍantavatībhyaḥ
Genitiveḍantavatyāḥ ḍantavatyoḥ ḍantavatīnām
Locativeḍantavatyām ḍantavatyoḥ ḍantavatīṣu

Compound ḍantavati - ḍantavatī -

Adverb -ḍantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria